Tuesday, February 10, 2009

अशोकवनिकान्यायः അശോകവനികാന്യായഃ

अशोकवनिकान्यायः
सत्सु बहुषु उद्यानेषु रावणः सीताम् यत्रकुत्रापि न्यसनाय अशोकवनिकां चितवान्। विशेषः कोपि कारणः तत्र नास्ति। सः न्यायः वस्तुतः 'अशोकवनिकान्यायेन' प्रसिद्धः।

अत्र पश्यन्तां अन्यायः

शोकपाकमथ चारु नीयते
श्लोककाव्यरुचिरं मनोरमम्।
मैवरंस्त जनकात्मजेति ताम्
रावणोऽनयदशोककाननम्॥



श्लोकः काव्यं वा कथं जायेत? शोकः एव श्लोकायितः आदिकाव्यमुदभूत्। 'रामविरहेण शोकतप्ता सीता काव्यमञ्जरिं वा रचयेत्' , सा एवं न रमेत् इति चिन्तयित्वा रावणः सीताम् "अशोक"वनिकां नूनं प्रापितवान् स्यात् ।