Monday, June 28, 2010

वाचां तपः

वाक्...
तरङ्गायते।
वाक्यनद्यां प्रवहन्ती
लीना भवति विरामे
परिमाणपरिणामे
अर्थपारावारः
तस्मिन्नेव समाधिः
वाचां तपस्सार्थकता॥

3 comments:

Ayurvedanarayanan said...

प्रवहती इत्यस्य साधुता चिन्त्या, प्रवहन्ती इत्येव साधु किल?
तपस्सार्थाकता इत्यत्र टङ्कनदोषोस्थाने दीर्घलेखः।

Ayurvedanarayanan said...
This comment has been removed by a blog administrator.
ജ്യോതിര്‍മയി /ज्योतिर्मयी said...

नारायणमहोदय!...

नितरां प्रार्थये भवद्दृष्टिपातोऽत्र भवतु इति...

दोषं निवारयामि।